5 Simple Statements About bhairav kavach Explained

Wiki Article

रक्षंतू ध्वारामूले तु दसदिक्शु समानतः

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

ಅನೇನ ಕವಚೇಶೇನ ರಕ್ಷಾಂ ಕೃತ್ವಾ ದ್ವಿಜೋತ್ತಮಃ

೧೦

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ more info ವರ್ಜಿತಂ ಕವಚೇನ ಚ

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page